| Singular | Dual | Plural |
Nominativo |
दुर्दमना
durdamanā
|
दुर्दमने
durdamane
|
दुर्दमनाः
durdamanāḥ
|
Vocativo |
दुर्दमने
durdamane
|
दुर्दमने
durdamane
|
दुर्दमनाः
durdamanāḥ
|
Acusativo |
दुर्दमनाम्
durdamanām
|
दुर्दमने
durdamane
|
दुर्दमनाः
durdamanāḥ
|
Instrumental |
दुर्दमनया
durdamanayā
|
दुर्दमनाभ्याम्
durdamanābhyām
|
दुर्दमनाभिः
durdamanābhiḥ
|
Dativo |
दुर्दमनायै
durdamanāyai
|
दुर्दमनाभ्याम्
durdamanābhyām
|
दुर्दमनाभ्यः
durdamanābhyaḥ
|
Ablativo |
दुर्दमनायाः
durdamanāyāḥ
|
दुर्दमनाभ्याम्
durdamanābhyām
|
दुर्दमनाभ्यः
durdamanābhyaḥ
|
Genitivo |
दुर्दमनायाः
durdamanāyāḥ
|
दुर्दमनयोः
durdamanayoḥ
|
दुर्दमनानाम्
durdamanānām
|
Locativo |
दुर्दमनायाम्
durdamanāyām
|
दुर्दमनयोः
durdamanayoḥ
|
दुर्दमनासु
durdamanāsu
|