Sanskrit tools

Sanskrit declension


Declension of दुर्दृशीका durdṛśīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्दृशीका durdṛśīkā
दुर्दृशीके durdṛśīke
दुर्दृशीकाः durdṛśīkāḥ
Vocative दुर्दृशीके durdṛśīke
दुर्दृशीके durdṛśīke
दुर्दृशीकाः durdṛśīkāḥ
Accusative दुर्दृशीकाम् durdṛśīkām
दुर्दृशीके durdṛśīke
दुर्दृशीकाः durdṛśīkāḥ
Instrumental दुर्दृशीकया durdṛśīkayā
दुर्दृशीकाभ्याम् durdṛśīkābhyām
दुर्दृशीकाभिः durdṛśīkābhiḥ
Dative दुर्दृशीकायै durdṛśīkāyai
दुर्दृशीकाभ्याम् durdṛśīkābhyām
दुर्दृशीकाभ्यः durdṛśīkābhyaḥ
Ablative दुर्दृशीकायाः durdṛśīkāyāḥ
दुर्दृशीकाभ्याम् durdṛśīkābhyām
दुर्दृशीकाभ्यः durdṛśīkābhyaḥ
Genitive दुर्दृशीकायाः durdṛśīkāyāḥ
दुर्दृशीकयोः durdṛśīkayoḥ
दुर्दृशीकानाम् durdṛśīkānām
Locative दुर्दृशीकायाम् durdṛśīkāyām
दुर्दृशीकयोः durdṛśīkayoḥ
दुर्दृशीकासु durdṛśīkāsu