| Singular | Dual | Plural |
Nominative |
दुर्दृशीका
durdṛśīkā
|
दुर्दृशीके
durdṛśīke
|
दुर्दृशीकाः
durdṛśīkāḥ
|
Vocative |
दुर्दृशीके
durdṛśīke
|
दुर्दृशीके
durdṛśīke
|
दुर्दृशीकाः
durdṛśīkāḥ
|
Accusative |
दुर्दृशीकाम्
durdṛśīkām
|
दुर्दृशीके
durdṛśīke
|
दुर्दृशीकाः
durdṛśīkāḥ
|
Instrumental |
दुर्दृशीकया
durdṛśīkayā
|
दुर्दृशीकाभ्याम्
durdṛśīkābhyām
|
दुर्दृशीकाभिः
durdṛśīkābhiḥ
|
Dative |
दुर्दृशीकायै
durdṛśīkāyai
|
दुर्दृशीकाभ्याम्
durdṛśīkābhyām
|
दुर्दृशीकाभ्यः
durdṛśīkābhyaḥ
|
Ablative |
दुर्दृशीकायाः
durdṛśīkāyāḥ
|
दुर्दृशीकाभ्याम्
durdṛśīkābhyām
|
दुर्दृशीकाभ्यः
durdṛśīkābhyaḥ
|
Genitive |
दुर्दृशीकायाः
durdṛśīkāyāḥ
|
दुर्दृशीकयोः
durdṛśīkayoḥ
|
दुर्दृशीकानाम्
durdṛśīkānām
|
Locative |
दुर्दृशीकायाम्
durdṛśīkāyām
|
दुर्दृशीकयोः
durdṛśīkayoḥ
|
दुर्दृशीकासु
durdṛśīkāsu
|