| Singular | Dual | Plural |
Nominativo |
दुर्दृशीका
durdṛśīkā
|
दुर्दृशीके
durdṛśīke
|
दुर्दृशीकाः
durdṛśīkāḥ
|
Vocativo |
दुर्दृशीके
durdṛśīke
|
दुर्दृशीके
durdṛśīke
|
दुर्दृशीकाः
durdṛśīkāḥ
|
Acusativo |
दुर्दृशीकाम्
durdṛśīkām
|
दुर्दृशीके
durdṛśīke
|
दुर्दृशीकाः
durdṛśīkāḥ
|
Instrumental |
दुर्दृशीकया
durdṛśīkayā
|
दुर्दृशीकाभ्याम्
durdṛśīkābhyām
|
दुर्दृशीकाभिः
durdṛśīkābhiḥ
|
Dativo |
दुर्दृशीकायै
durdṛśīkāyai
|
दुर्दृशीकाभ्याम्
durdṛśīkābhyām
|
दुर्दृशीकाभ्यः
durdṛśīkābhyaḥ
|
Ablativo |
दुर्दृशीकायाः
durdṛśīkāyāḥ
|
दुर्दृशीकाभ्याम्
durdṛśīkābhyām
|
दुर्दृशीकाभ्यः
durdṛśīkābhyaḥ
|
Genitivo |
दुर्दृशीकायाः
durdṛśīkāyāḥ
|
दुर्दृशीकयोः
durdṛśīkayoḥ
|
दुर्दृशीकानाम्
durdṛśīkānām
|
Locativo |
दुर्दृशीकायाम्
durdṛśīkāyām
|
दुर्दृशीकयोः
durdṛśīkayoḥ
|
दुर्दृशीकासु
durdṛśīkāsu
|