| Singular | Dual | Plural |
Nominative |
दुर्द्यूतदेवी
durdyūtadevī
|
दुर्द्यूतदेविनौ
durdyūtadevinau
|
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
Vocative |
दुर्द्यूतदेविन्
durdyūtadevin
|
दुर्द्यूतदेविनौ
durdyūtadevinau
|
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
Accusative |
दुर्द्यूतदेविनम्
durdyūtadevinam
|
दुर्द्यूतदेविनौ
durdyūtadevinau
|
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
Instrumental |
दुर्द्यूतदेविना
durdyūtadevinā
|
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām
|
दुर्द्यूतदेविभिः
durdyūtadevibhiḥ
|
Dative |
दुर्द्यूतदेविने
durdyūtadevine
|
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām
|
दुर्द्यूतदेविभ्यः
durdyūtadevibhyaḥ
|
Ablative |
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām
|
दुर्द्यूतदेविभ्यः
durdyūtadevibhyaḥ
|
Genitive |
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
दुर्द्यूतदेविनोः
durdyūtadevinoḥ
|
दुर्द्यूतदेविनाम्
durdyūtadevinām
|
Locative |
दुर्द्यूतदेविनि
durdyūtadevini
|
दुर्द्यूतदेविनोः
durdyūtadevinoḥ
|
दुर्द्यूतदेविषु
durdyūtadeviṣu
|