| Singular | Dual | Plural |
Nominativo |
दुर्द्यूतदेवी
durdyūtadevī
|
दुर्द्यूतदेविनौ
durdyūtadevinau
|
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
Vocativo |
दुर्द्यूतदेविन्
durdyūtadevin
|
दुर्द्यूतदेविनौ
durdyūtadevinau
|
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
Acusativo |
दुर्द्यूतदेविनम्
durdyūtadevinam
|
दुर्द्यूतदेविनौ
durdyūtadevinau
|
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
Instrumental |
दुर्द्यूतदेविना
durdyūtadevinā
|
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām
|
दुर्द्यूतदेविभिः
durdyūtadevibhiḥ
|
Dativo |
दुर्द्यूतदेविने
durdyūtadevine
|
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām
|
दुर्द्यूतदेविभ्यः
durdyūtadevibhyaḥ
|
Ablativo |
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
दुर्द्यूतदेविभ्याम्
durdyūtadevibhyām
|
दुर्द्यूतदेविभ्यः
durdyūtadevibhyaḥ
|
Genitivo |
दुर्द्यूतदेविनः
durdyūtadevinaḥ
|
दुर्द्यूतदेविनोः
durdyūtadevinoḥ
|
दुर्द्यूतदेविनाम्
durdyūtadevinām
|
Locativo |
दुर्द्यूतदेविनि
durdyūtadevini
|
दुर्द्यूतदेविनोः
durdyūtadevinoḥ
|
दुर्द्यूतदेविषु
durdyūtadeviṣu
|