Singular | Dual | Plural | |
Nominative |
दुर्धरीतुः
durdharītuḥ |
दुर्धरीतू
durdharītū |
दुर्धरीतवः
durdharītavaḥ |
Vocative |
दुर्धरीतो
durdharīto |
दुर्धरीतू
durdharītū |
दुर्धरीतवः
durdharītavaḥ |
Accusative |
दुर्धरीतुम्
durdharītum |
दुर्धरीतू
durdharītū |
दुर्धरीतूः
durdharītūḥ |
Instrumental |
दुर्धरीत्वा
durdharītvā |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभिः
durdharītubhiḥ |
Dative |
दुर्धरीतवे
durdharītave दुर्धरीत्वै durdharītvai |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभ्यः
durdharītubhyaḥ |
Ablative |
दुर्धरीतोः
durdharītoḥ दुर्धरीत्वाः durdharītvāḥ |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभ्यः
durdharītubhyaḥ |
Genitive |
दुर्धरीतोः
durdharītoḥ दुर्धरीत्वाः durdharītvāḥ |
दुर्धरीत्वोः
durdharītvoḥ |
दुर्धरीतूनाम्
durdharītūnām |
Locative |
दुर्धरीतौ
durdharītau दुर्धरीत्वाम् durdharītvām |
दुर्धरीत्वोः
durdharītvoḥ |
दुर्धरीतुषु
durdharītuṣu |