Sanskrit tools

Sanskrit declension


Declension of दुर्धरीतु durdharītu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धरीतुः durdharītuḥ
दुर्धरीतू durdharītū
दुर्धरीतवः durdharītavaḥ
Vocative दुर्धरीतो durdharīto
दुर्धरीतू durdharītū
दुर्धरीतवः durdharītavaḥ
Accusative दुर्धरीतुम् durdharītum
दुर्धरीतू durdharītū
दुर्धरीतूः durdharītūḥ
Instrumental दुर्धरीत्वा durdharītvā
दुर्धरीतुभ्याम् durdharītubhyām
दुर्धरीतुभिः durdharītubhiḥ
Dative दुर्धरीतवे durdharītave
दुर्धरीत्वै durdharītvai
दुर्धरीतुभ्याम् durdharītubhyām
दुर्धरीतुभ्यः durdharītubhyaḥ
Ablative दुर्धरीतोः durdharītoḥ
दुर्धरीत्वाः durdharītvāḥ
दुर्धरीतुभ्याम् durdharītubhyām
दुर्धरीतुभ्यः durdharītubhyaḥ
Genitive दुर्धरीतोः durdharītoḥ
दुर्धरीत्वाः durdharītvāḥ
दुर्धरीत्वोः durdharītvoḥ
दुर्धरीतूनाम् durdharītūnām
Locative दुर्धरीतौ durdharītau
दुर्धरीत्वाम् durdharītvām
दुर्धरीत्वोः durdharītvoḥ
दुर्धरीतुषु durdharītuṣu