Singular | Dual | Plural | |
Nominativo |
दुर्धरीतुः
durdharītuḥ |
दुर्धरीतू
durdharītū |
दुर्धरीतवः
durdharītavaḥ |
Vocativo |
दुर्धरीतो
durdharīto |
दुर्धरीतू
durdharītū |
दुर्धरीतवः
durdharītavaḥ |
Acusativo |
दुर्धरीतुम्
durdharītum |
दुर्धरीतू
durdharītū |
दुर्धरीतूः
durdharītūḥ |
Instrumental |
दुर्धरीत्वा
durdharītvā |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभिः
durdharītubhiḥ |
Dativo |
दुर्धरीतवे
durdharītave दुर्धरीत्वै durdharītvai |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभ्यः
durdharītubhyaḥ |
Ablativo |
दुर्धरीतोः
durdharītoḥ दुर्धरीत्वाः durdharītvāḥ |
दुर्धरीतुभ्याम्
durdharītubhyām |
दुर्धरीतुभ्यः
durdharītubhyaḥ |
Genitivo |
दुर्धरीतोः
durdharītoḥ दुर्धरीत्वाः durdharītvāḥ |
दुर्धरीत्वोः
durdharītvoḥ |
दुर्धरीतूनाम्
durdharītūnām |
Locativo |
दुर्धरीतौ
durdharītau दुर्धरीत्वाम् durdharītvām |
दुर्धरीत्वोः
durdharītvoḥ |
दुर्धरीतुषु
durdharītuṣu |