Sanskrit tools

Sanskrit declension


Declension of दुर्धरीत्वी durdharītvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्धरीत्वी durdharītvī
दुर्धरीत्व्यौ durdharītvyau
दुर्धरीत्व्यः durdharītvyaḥ
Vocative दुर्धरीत्वि durdharītvi
दुर्धरीत्व्यौ durdharītvyau
दुर्धरीत्व्यः durdharītvyaḥ
Accusative दुर्धरीत्वीम् durdharītvīm
दुर्धरीत्व्यौ durdharītvyau
दुर्धरीत्वीः durdharītvīḥ
Instrumental दुर्धरीत्व्या durdharītvyā
दुर्धरीत्वीभ्याम् durdharītvībhyām
दुर्धरीत्वीभिः durdharītvībhiḥ
Dative दुर्धरीत्व्यै durdharītvyai
दुर्धरीत्वीभ्याम् durdharītvībhyām
दुर्धरीत्वीभ्यः durdharītvībhyaḥ
Ablative दुर्धरीत्व्याः durdharītvyāḥ
दुर्धरीत्वीभ्याम् durdharītvībhyām
दुर्धरीत्वीभ्यः durdharītvībhyaḥ
Genitive दुर्धरीत्व्याः durdharītvyāḥ
दुर्धरीत्व्योः durdharītvyoḥ
दुर्धरीत्वीनाम् durdharītvīnām
Locative दुर्धरीत्व्याम् durdharītvyām
दुर्धरीत्व्योः durdharītvyoḥ
दुर्धरीत्वीषु durdharītvīṣu