Sanskrit tools

Sanskrit declension


Declension of दुर्धर्षकुमारभूत durdharṣakumārabhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धर्षकुमारभूतः durdharṣakumārabhūtaḥ
दुर्धर्षकुमारभूतौ durdharṣakumārabhūtau
दुर्धर्षकुमारभूताः durdharṣakumārabhūtāḥ
Vocative दुर्धर्षकुमारभूत durdharṣakumārabhūta
दुर्धर्षकुमारभूतौ durdharṣakumārabhūtau
दुर्धर्षकुमारभूताः durdharṣakumārabhūtāḥ
Accusative दुर्धर्षकुमारभूतम् durdharṣakumārabhūtam
दुर्धर्षकुमारभूतौ durdharṣakumārabhūtau
दुर्धर्षकुमारभूतान् durdharṣakumārabhūtān
Instrumental दुर्धर्षकुमारभूतेन durdharṣakumārabhūtena
दुर्धर्षकुमारभूताभ्याम् durdharṣakumārabhūtābhyām
दुर्धर्षकुमारभूतैः durdharṣakumārabhūtaiḥ
Dative दुर्धर्षकुमारभूताय durdharṣakumārabhūtāya
दुर्धर्षकुमारभूताभ्याम् durdharṣakumārabhūtābhyām
दुर्धर्षकुमारभूतेभ्यः durdharṣakumārabhūtebhyaḥ
Ablative दुर्धर्षकुमारभूतात् durdharṣakumārabhūtāt
दुर्धर्षकुमारभूताभ्याम् durdharṣakumārabhūtābhyām
दुर्धर्षकुमारभूतेभ्यः durdharṣakumārabhūtebhyaḥ
Genitive दुर्धर्षकुमारभूतस्य durdharṣakumārabhūtasya
दुर्धर्षकुमारभूतयोः durdharṣakumārabhūtayoḥ
दुर्धर्षकुमारभूतानाम् durdharṣakumārabhūtānām
Locative दुर्धर्षकुमारभूते durdharṣakumārabhūte
दुर्धर्षकुमारभूतयोः durdharṣakumārabhūtayoḥ
दुर्धर्षकुमारभूतेषु durdharṣakumārabhūteṣu