| Singular | Dual | Plural |
Nominativo |
दुर्धर्षकुमारभूतः
durdharṣakumārabhūtaḥ
|
दुर्धर्षकुमारभूतौ
durdharṣakumārabhūtau
|
दुर्धर्षकुमारभूताः
durdharṣakumārabhūtāḥ
|
Vocativo |
दुर्धर्षकुमारभूत
durdharṣakumārabhūta
|
दुर्धर्षकुमारभूतौ
durdharṣakumārabhūtau
|
दुर्धर्षकुमारभूताः
durdharṣakumārabhūtāḥ
|
Acusativo |
दुर्धर्षकुमारभूतम्
durdharṣakumārabhūtam
|
दुर्धर्षकुमारभूतौ
durdharṣakumārabhūtau
|
दुर्धर्षकुमारभूतान्
durdharṣakumārabhūtān
|
Instrumental |
दुर्धर्षकुमारभूतेन
durdharṣakumārabhūtena
|
दुर्धर्षकुमारभूताभ्याम्
durdharṣakumārabhūtābhyām
|
दुर्धर्षकुमारभूतैः
durdharṣakumārabhūtaiḥ
|
Dativo |
दुर्धर्षकुमारभूताय
durdharṣakumārabhūtāya
|
दुर्धर्षकुमारभूताभ्याम्
durdharṣakumārabhūtābhyām
|
दुर्धर्षकुमारभूतेभ्यः
durdharṣakumārabhūtebhyaḥ
|
Ablativo |
दुर्धर्षकुमारभूतात्
durdharṣakumārabhūtāt
|
दुर्धर्षकुमारभूताभ्याम्
durdharṣakumārabhūtābhyām
|
दुर्धर्षकुमारभूतेभ्यः
durdharṣakumārabhūtebhyaḥ
|
Genitivo |
दुर्धर्षकुमारभूतस्य
durdharṣakumārabhūtasya
|
दुर्धर्षकुमारभूतयोः
durdharṣakumārabhūtayoḥ
|
दुर्धर्षकुमारभूतानाम्
durdharṣakumārabhūtānām
|
Locativo |
दुर्धर्षकुमारभूते
durdharṣakumārabhūte
|
दुर्धर्षकुमारभूतयोः
durdharṣakumārabhūtayoḥ
|
दुर्धर्षकुमारभूतेषु
durdharṣakumārabhūteṣu
|