Sanskrit tools

Sanskrit declension


Declension of दुर्धार्या durdhāryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धार्या durdhāryā
दुर्धार्ये durdhārye
दुर्धार्याः durdhāryāḥ
Vocative दुर्धार्ये durdhārye
दुर्धार्ये durdhārye
दुर्धार्याः durdhāryāḥ
Accusative दुर्धार्याम् durdhāryām
दुर्धार्ये durdhārye
दुर्धार्याः durdhāryāḥ
Instrumental दुर्धार्यया durdhāryayā
दुर्धार्याभ्याम् durdhāryābhyām
दुर्धार्याभिः durdhāryābhiḥ
Dative दुर्धार्यायै durdhāryāyai
दुर्धार्याभ्याम् durdhāryābhyām
दुर्धार्याभ्यः durdhāryābhyaḥ
Ablative दुर्धार्यायाः durdhāryāyāḥ
दुर्धार्याभ्याम् durdhāryābhyām
दुर्धार्याभ्यः durdhāryābhyaḥ
Genitive दुर्धार्यायाः durdhāryāyāḥ
दुर्धार्ययोः durdhāryayoḥ
दुर्धार्याणाम् durdhāryāṇām
Locative दुर्धार्यायाम् durdhāryāyām
दुर्धार्ययोः durdhāryayoḥ
दुर्धार्यासु durdhāryāsu