| Singular | Dual | Plural |
Nominativo |
दुर्धार्या
durdhāryā
|
दुर्धार्ये
durdhārye
|
दुर्धार्याः
durdhāryāḥ
|
Vocativo |
दुर्धार्ये
durdhārye
|
दुर्धार्ये
durdhārye
|
दुर्धार्याः
durdhāryāḥ
|
Acusativo |
दुर्धार्याम्
durdhāryām
|
दुर्धार्ये
durdhārye
|
दुर्धार्याः
durdhāryāḥ
|
Instrumental |
दुर्धार्यया
durdhāryayā
|
दुर्धार्याभ्याम्
durdhāryābhyām
|
दुर्धार्याभिः
durdhāryābhiḥ
|
Dativo |
दुर्धार्यायै
durdhāryāyai
|
दुर्धार्याभ्याम्
durdhāryābhyām
|
दुर्धार्याभ्यः
durdhāryābhyaḥ
|
Ablativo |
दुर्धार्यायाः
durdhāryāyāḥ
|
दुर्धार्याभ्याम्
durdhāryābhyām
|
दुर्धार्याभ्यः
durdhāryābhyaḥ
|
Genitivo |
दुर्धार्यायाः
durdhāryāyāḥ
|
दुर्धार्ययोः
durdhāryayoḥ
|
दुर्धार्याणाम्
durdhāryāṇām
|
Locativo |
दुर्धार्यायाम्
durdhāryāyām
|
दुर्धार्ययोः
durdhāryayoḥ
|
दुर्धार्यासु
durdhāryāsu
|