Sanskrit tools

Sanskrit declension


Declension of दुर्धावा durdhāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धावा durdhāvā
दुर्धावे durdhāve
दुर्धावाः durdhāvāḥ
Vocative दुर्धावे durdhāve
दुर्धावे durdhāve
दुर्धावाः durdhāvāḥ
Accusative दुर्धावाम् durdhāvām
दुर्धावे durdhāve
दुर्धावाः durdhāvāḥ
Instrumental दुर्धावया durdhāvayā
दुर्धावाभ्याम् durdhāvābhyām
दुर्धावाभिः durdhāvābhiḥ
Dative दुर्धावायै durdhāvāyai
दुर्धावाभ्याम् durdhāvābhyām
दुर्धावाभ्यः durdhāvābhyaḥ
Ablative दुर्धावायाः durdhāvāyāḥ
दुर्धावाभ्याम् durdhāvābhyām
दुर्धावाभ्यः durdhāvābhyaḥ
Genitive दुर्धावायाः durdhāvāyāḥ
दुर्धावयोः durdhāvayoḥ
दुर्धावानाम् durdhāvānām
Locative दुर्धावायाम् durdhāvāyām
दुर्धावयोः durdhāvayoḥ
दुर्धावासु durdhāvāsu