| Singular | Dual | Plural |
Nominativo |
दुर्धावा
durdhāvā
|
दुर्धावे
durdhāve
|
दुर्धावाः
durdhāvāḥ
|
Vocativo |
दुर्धावे
durdhāve
|
दुर्धावे
durdhāve
|
दुर्धावाः
durdhāvāḥ
|
Acusativo |
दुर्धावाम्
durdhāvām
|
दुर्धावे
durdhāve
|
दुर्धावाः
durdhāvāḥ
|
Instrumental |
दुर्धावया
durdhāvayā
|
दुर्धावाभ्याम्
durdhāvābhyām
|
दुर्धावाभिः
durdhāvābhiḥ
|
Dativo |
दुर्धावायै
durdhāvāyai
|
दुर्धावाभ्याम्
durdhāvābhyām
|
दुर्धावाभ्यः
durdhāvābhyaḥ
|
Ablativo |
दुर्धावायाः
durdhāvāyāḥ
|
दुर्धावाभ्याम्
durdhāvābhyām
|
दुर्धावाभ्यः
durdhāvābhyaḥ
|
Genitivo |
दुर्धावायाः
durdhāvāyāḥ
|
दुर्धावयोः
durdhāvayoḥ
|
दुर्धावानाम्
durdhāvānām
|
Locativo |
दुर्धावायाम्
durdhāvāyām
|
दुर्धावयोः
durdhāvayoḥ
|
दुर्धावासु
durdhāvāsu
|