Sanskrit tools

Sanskrit declension


Declension of दुर्निषेधा durniṣedhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्निषेधा durniṣedhā
दुर्निषेधे durniṣedhe
दुर्निषेधाः durniṣedhāḥ
Vocative दुर्निषेधे durniṣedhe
दुर्निषेधे durniṣedhe
दुर्निषेधाः durniṣedhāḥ
Accusative दुर्निषेधाम् durniṣedhām
दुर्निषेधे durniṣedhe
दुर्निषेधाः durniṣedhāḥ
Instrumental दुर्निषेधया durniṣedhayā
दुर्निषेधाभ्याम् durniṣedhābhyām
दुर्निषेधाभिः durniṣedhābhiḥ
Dative दुर्निषेधायै durniṣedhāyai
दुर्निषेधाभ्याम् durniṣedhābhyām
दुर्निषेधाभ्यः durniṣedhābhyaḥ
Ablative दुर्निषेधायाः durniṣedhāyāḥ
दुर्निषेधाभ्याम् durniṣedhābhyām
दुर्निषेधाभ्यः durniṣedhābhyaḥ
Genitive दुर्निषेधायाः durniṣedhāyāḥ
दुर्निषेधयोः durniṣedhayoḥ
दुर्निषेधानाम् durniṣedhānām
Locative दुर्निषेधायाम् durniṣedhāyām
दुर्निषेधयोः durniṣedhayoḥ
दुर्निषेधासु durniṣedhāsu