| Singular | Dual | Plural |
Nominativo |
दुर्निषेधा
durniṣedhā
|
दुर्निषेधे
durniṣedhe
|
दुर्निषेधाः
durniṣedhāḥ
|
Vocativo |
दुर्निषेधे
durniṣedhe
|
दुर्निषेधे
durniṣedhe
|
दुर्निषेधाः
durniṣedhāḥ
|
Acusativo |
दुर्निषेधाम्
durniṣedhām
|
दुर्निषेधे
durniṣedhe
|
दुर्निषेधाः
durniṣedhāḥ
|
Instrumental |
दुर्निषेधया
durniṣedhayā
|
दुर्निषेधाभ्याम्
durniṣedhābhyām
|
दुर्निषेधाभिः
durniṣedhābhiḥ
|
Dativo |
दुर्निषेधायै
durniṣedhāyai
|
दुर्निषेधाभ्याम्
durniṣedhābhyām
|
दुर्निषेधाभ्यः
durniṣedhābhyaḥ
|
Ablativo |
दुर्निषेधायाः
durniṣedhāyāḥ
|
दुर्निषेधाभ्याम्
durniṣedhābhyām
|
दुर्निषेधाभ्यः
durniṣedhābhyaḥ
|
Genitivo |
दुर्निषेधायाः
durniṣedhāyāḥ
|
दुर्निषेधयोः
durniṣedhayoḥ
|
दुर्निषेधानाम्
durniṣedhānām
|
Locativo |
दुर्निषेधायाम्
durniṣedhāyām
|
दुर्निषेधयोः
durniṣedhayoḥ
|
दुर्निषेधासु
durniṣedhāsu
|