Sanskrit tools

Sanskrit declension


Declension of दुर्नीता durnītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्नीता durnītā
दुर्नीते durnīte
दुर्नीताः durnītāḥ
Vocative दुर्नीते durnīte
दुर्नीते durnīte
दुर्नीताः durnītāḥ
Accusative दुर्नीताम् durnītām
दुर्नीते durnīte
दुर्नीताः durnītāḥ
Instrumental दुर्नीतया durnītayā
दुर्नीताभ्याम् durnītābhyām
दुर्नीताभिः durnītābhiḥ
Dative दुर्नीतायै durnītāyai
दुर्नीताभ्याम् durnītābhyām
दुर्नीताभ्यः durnītābhyaḥ
Ablative दुर्नीतायाः durnītāyāḥ
दुर्नीताभ्याम् durnītābhyām
दुर्नीताभ्यः durnītābhyaḥ
Genitive दुर्नीतायाः durnītāyāḥ
दुर्नीतयोः durnītayoḥ
दुर्नीतानाम् durnītānām
Locative दुर्नीतायाम् durnītāyām
दुर्नीतयोः durnītayoḥ
दुर्नीतासु durnītāsu