Singular | Dual | Plural | |
Nominativo |
दुर्नीता
durnītā |
दुर्नीते
durnīte |
दुर्नीताः
durnītāḥ |
Vocativo |
दुर्नीते
durnīte |
दुर्नीते
durnīte |
दुर्नीताः
durnītāḥ |
Acusativo |
दुर्नीताम्
durnītām |
दुर्नीते
durnīte |
दुर्नीताः
durnītāḥ |
Instrumental |
दुर्नीतया
durnītayā |
दुर्नीताभ्याम्
durnītābhyām |
दुर्नीताभिः
durnītābhiḥ |
Dativo |
दुर्नीतायै
durnītāyai |
दुर्नीताभ्याम्
durnītābhyām |
दुर्नीताभ्यः
durnītābhyaḥ |
Ablativo |
दुर्नीतायाः
durnītāyāḥ |
दुर्नीताभ्याम्
durnītābhyām |
दुर्नीताभ्यः
durnītābhyaḥ |
Genitivo |
दुर्नीतायाः
durnītāyāḥ |
दुर्नीतयोः
durnītayoḥ |
दुर्नीतानाम्
durnītānām |
Locativo |
दुर्नीतायाम्
durnītāyām |
दुर्नीतयोः
durnītayoḥ |
दुर्नीतासु
durnītāsu |