Sanskrit tools

Sanskrit declension


Declension of दुर्नीतभाव durnītabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्नीतभावः durnītabhāvaḥ
दुर्नीतभावौ durnītabhāvau
दुर्नीतभावाः durnītabhāvāḥ
Vocative दुर्नीतभाव durnītabhāva
दुर्नीतभावौ durnītabhāvau
दुर्नीतभावाः durnītabhāvāḥ
Accusative दुर्नीतभावम् durnītabhāvam
दुर्नीतभावौ durnītabhāvau
दुर्नीतभावान् durnītabhāvān
Instrumental दुर्नीतभावेन durnītabhāvena
दुर्नीतभावाभ्याम् durnītabhāvābhyām
दुर्नीतभावैः durnītabhāvaiḥ
Dative दुर्नीतभावाय durnītabhāvāya
दुर्नीतभावाभ्याम् durnītabhāvābhyām
दुर्नीतभावेभ्यः durnītabhāvebhyaḥ
Ablative दुर्नीतभावात् durnītabhāvāt
दुर्नीतभावाभ्याम् durnītabhāvābhyām
दुर्नीतभावेभ्यः durnītabhāvebhyaḥ
Genitive दुर्नीतभावस्य durnītabhāvasya
दुर्नीतभावयोः durnītabhāvayoḥ
दुर्नीतभावानाम् durnītabhāvānām
Locative दुर्नीतभावे durnītabhāve
दुर्नीतभावयोः durnītabhāvayoḥ
दुर्नीतभावेषु durnītabhāveṣu