| Singular | Dual | Plural |
Nominative |
दुर्नीतभावः
durnītabhāvaḥ
|
दुर्नीतभावौ
durnītabhāvau
|
दुर्नीतभावाः
durnītabhāvāḥ
|
Vocative |
दुर्नीतभाव
durnītabhāva
|
दुर्नीतभावौ
durnītabhāvau
|
दुर्नीतभावाः
durnītabhāvāḥ
|
Accusative |
दुर्नीतभावम्
durnītabhāvam
|
दुर्नीतभावौ
durnītabhāvau
|
दुर्नीतभावान्
durnītabhāvān
|
Instrumental |
दुर्नीतभावेन
durnītabhāvena
|
दुर्नीतभावाभ्याम्
durnītabhāvābhyām
|
दुर्नीतभावैः
durnītabhāvaiḥ
|
Dative |
दुर्नीतभावाय
durnītabhāvāya
|
दुर्नीतभावाभ्याम्
durnītabhāvābhyām
|
दुर्नीतभावेभ्यः
durnītabhāvebhyaḥ
|
Ablative |
दुर्नीतभावात्
durnītabhāvāt
|
दुर्नीतभावाभ्याम्
durnītabhāvābhyām
|
दुर्नीतभावेभ्यः
durnītabhāvebhyaḥ
|
Genitive |
दुर्नीतभावस्य
durnītabhāvasya
|
दुर्नीतभावयोः
durnītabhāvayoḥ
|
दुर्नीतभावानाम्
durnītabhāvānām
|
Locative |
दुर्नीतभावे
durnītabhāve
|
दुर्नीतभावयोः
durnītabhāvayoḥ
|
दुर्नीतभावेषु
durnītabhāveṣu
|