| Singular | Dual | Plural |
Nominativo |
दुर्नीतभावः
durnītabhāvaḥ
|
दुर्नीतभावौ
durnītabhāvau
|
दुर्नीतभावाः
durnītabhāvāḥ
|
Vocativo |
दुर्नीतभाव
durnītabhāva
|
दुर्नीतभावौ
durnītabhāvau
|
दुर्नीतभावाः
durnītabhāvāḥ
|
Acusativo |
दुर्नीतभावम्
durnītabhāvam
|
दुर्नीतभावौ
durnītabhāvau
|
दुर्नीतभावान्
durnītabhāvān
|
Instrumental |
दुर्नीतभावेन
durnītabhāvena
|
दुर्नीतभावाभ्याम्
durnītabhāvābhyām
|
दुर्नीतभावैः
durnītabhāvaiḥ
|
Dativo |
दुर्नीतभावाय
durnītabhāvāya
|
दुर्नीतभावाभ्याम्
durnītabhāvābhyām
|
दुर्नीतभावेभ्यः
durnītabhāvebhyaḥ
|
Ablativo |
दुर्नीतभावात्
durnītabhāvāt
|
दुर्नीतभावाभ्याम्
durnītabhāvābhyām
|
दुर्नीतभावेभ्यः
durnītabhāvebhyaḥ
|
Genitivo |
दुर्नीतभावस्य
durnītabhāvasya
|
दुर्नीतभावयोः
durnītabhāvayoḥ
|
दुर्नीतभावानाम्
durnītabhāvānām
|
Locativo |
दुर्नीतभावे
durnītabhāve
|
दुर्नीतभावयोः
durnītabhāvayoḥ
|
दुर्नीतभावेषु
durnītabhāveṣu
|