Sanskrit tools

Sanskrit declension


Declension of दुर्बद्धा durbaddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बद्धा durbaddhā
दुर्बद्धे durbaddhe
दुर्बद्धाः durbaddhāḥ
Vocative दुर्बद्धे durbaddhe
दुर्बद्धे durbaddhe
दुर्बद्धाः durbaddhāḥ
Accusative दुर्बद्धाम् durbaddhām
दुर्बद्धे durbaddhe
दुर्बद्धाः durbaddhāḥ
Instrumental दुर्बद्धया durbaddhayā
दुर्बद्धाभ्याम् durbaddhābhyām
दुर्बद्धाभिः durbaddhābhiḥ
Dative दुर्बद्धायै durbaddhāyai
दुर्बद्धाभ्याम् durbaddhābhyām
दुर्बद्धाभ्यः durbaddhābhyaḥ
Ablative दुर्बद्धायाः durbaddhāyāḥ
दुर्बद्धाभ्याम् durbaddhābhyām
दुर्बद्धाभ्यः durbaddhābhyaḥ
Genitive दुर्बद्धायाः durbaddhāyāḥ
दुर्बद्धयोः durbaddhayoḥ
दुर्बद्धानाम् durbaddhānām
Locative दुर्बद्धायाम् durbaddhāyām
दुर्बद्धयोः durbaddhayoḥ
दुर्बद्धासु durbaddhāsu