| Singular | Dual | Plural |
Nominativo |
दुर्बद्धा
durbaddhā
|
दुर्बद्धे
durbaddhe
|
दुर्बद्धाः
durbaddhāḥ
|
Vocativo |
दुर्बद्धे
durbaddhe
|
दुर्बद्धे
durbaddhe
|
दुर्बद्धाः
durbaddhāḥ
|
Acusativo |
दुर्बद्धाम्
durbaddhām
|
दुर्बद्धे
durbaddhe
|
दुर्बद्धाः
durbaddhāḥ
|
Instrumental |
दुर्बद्धया
durbaddhayā
|
दुर्बद्धाभ्याम्
durbaddhābhyām
|
दुर्बद्धाभिः
durbaddhābhiḥ
|
Dativo |
दुर्बद्धायै
durbaddhāyai
|
दुर्बद्धाभ्याम्
durbaddhābhyām
|
दुर्बद्धाभ्यः
durbaddhābhyaḥ
|
Ablativo |
दुर्बद्धायाः
durbaddhāyāḥ
|
दुर्बद्धाभ्याम्
durbaddhābhyām
|
दुर्बद्धाभ्यः
durbaddhābhyaḥ
|
Genitivo |
दुर्बद्धायाः
durbaddhāyāḥ
|
दुर्बद्धयोः
durbaddhayoḥ
|
दुर्बद्धानाम्
durbaddhānām
|
Locativo |
दुर्बद्धायाम्
durbaddhāyām
|
दुर्बद्धयोः
durbaddhayoḥ
|
दुर्बद्धासु
durbaddhāsu
|