| Singular | Dual | Plural |
Nominative |
दुर्बन्धा
durbandhā
|
दुर्बन्धे
durbandhe
|
दुर्बन्धाः
durbandhāḥ
|
Vocative |
दुर्बन्धे
durbandhe
|
दुर्बन्धे
durbandhe
|
दुर्बन्धाः
durbandhāḥ
|
Accusative |
दुर्बन्धाम्
durbandhām
|
दुर्बन्धे
durbandhe
|
दुर्बन्धाः
durbandhāḥ
|
Instrumental |
दुर्बन्धया
durbandhayā
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धाभिः
durbandhābhiḥ
|
Dative |
दुर्बन्धायै
durbandhāyai
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धाभ्यः
durbandhābhyaḥ
|
Ablative |
दुर्बन्धायाः
durbandhāyāḥ
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धाभ्यः
durbandhābhyaḥ
|
Genitive |
दुर्बन्धायाः
durbandhāyāḥ
|
दुर्बन्धयोः
durbandhayoḥ
|
दुर्बन्धानाम्
durbandhānām
|
Locative |
दुर्बन्धायाम्
durbandhāyām
|
दुर्बन्धयोः
durbandhayoḥ
|
दुर्बन्धासु
durbandhāsu
|