Sanskrit tools

Sanskrit declension


Declension of दुर्बन्धा durbandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बन्धा durbandhā
दुर्बन्धे durbandhe
दुर्बन्धाः durbandhāḥ
Vocative दुर्बन्धे durbandhe
दुर्बन्धे durbandhe
दुर्बन्धाः durbandhāḥ
Accusative दुर्बन्धाम् durbandhām
दुर्बन्धे durbandhe
दुर्बन्धाः durbandhāḥ
Instrumental दुर्बन्धया durbandhayā
दुर्बन्धाभ्याम् durbandhābhyām
दुर्बन्धाभिः durbandhābhiḥ
Dative दुर्बन्धायै durbandhāyai
दुर्बन्धाभ्याम् durbandhābhyām
दुर्बन्धाभ्यः durbandhābhyaḥ
Ablative दुर्बन्धायाः durbandhāyāḥ
दुर्बन्धाभ्याम् durbandhābhyām
दुर्बन्धाभ्यः durbandhābhyaḥ
Genitive दुर्बन्धायाः durbandhāyāḥ
दुर्बन्धयोः durbandhayoḥ
दुर्बन्धानाम् durbandhānām
Locative दुर्बन्धायाम् durbandhāyām
दुर्बन्धयोः durbandhayoḥ
दुर्बन्धासु durbandhāsu