| Singular | Dual | Plural |
Nominativo |
दुर्बन्धा
durbandhā
|
दुर्बन्धे
durbandhe
|
दुर्बन्धाः
durbandhāḥ
|
Vocativo |
दुर्बन्धे
durbandhe
|
दुर्बन्धे
durbandhe
|
दुर्बन्धाः
durbandhāḥ
|
Acusativo |
दुर्बन्धाम्
durbandhām
|
दुर्बन्धे
durbandhe
|
दुर्बन्धाः
durbandhāḥ
|
Instrumental |
दुर्बन्धया
durbandhayā
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धाभिः
durbandhābhiḥ
|
Dativo |
दुर्बन्धायै
durbandhāyai
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धाभ्यः
durbandhābhyaḥ
|
Ablativo |
दुर्बन्धायाः
durbandhāyāḥ
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धाभ्यः
durbandhābhyaḥ
|
Genitivo |
दुर्बन्धायाः
durbandhāyāḥ
|
दुर्बन्धयोः
durbandhayoḥ
|
दुर्बन्धानाम्
durbandhānām
|
Locativo |
दुर्बन्धायाम्
durbandhāyām
|
दुर्बन्धयोः
durbandhayoḥ
|
दुर्बन्धासु
durbandhāsu
|