Sanskrit tools

Sanskrit declension


Declension of दुर्बोधा durbodhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बोधा durbodhā
दुर्बोधे durbodhe
दुर्बोधाः durbodhāḥ
Vocative दुर्बोधे durbodhe
दुर्बोधे durbodhe
दुर्बोधाः durbodhāḥ
Accusative दुर्बोधाम् durbodhām
दुर्बोधे durbodhe
दुर्बोधाः durbodhāḥ
Instrumental दुर्बोधया durbodhayā
दुर्बोधाभ्याम् durbodhābhyām
दुर्बोधाभिः durbodhābhiḥ
Dative दुर्बोधायै durbodhāyai
दुर्बोधाभ्याम् durbodhābhyām
दुर्बोधाभ्यः durbodhābhyaḥ
Ablative दुर्बोधायाः durbodhāyāḥ
दुर्बोधाभ्याम् durbodhābhyām
दुर्बोधाभ्यः durbodhābhyaḥ
Genitive दुर्बोधायाः durbodhāyāḥ
दुर्बोधयोः durbodhayoḥ
दुर्बोधानाम् durbodhānām
Locative दुर्बोधायाम् durbodhāyām
दुर्बोधयोः durbodhayoḥ
दुर्बोधासु durbodhāsu