| Singular | Dual | Plural |
Nominativo |
दुर्बोधा
durbodhā
|
दुर्बोधे
durbodhe
|
दुर्बोधाः
durbodhāḥ
|
Vocativo |
दुर्बोधे
durbodhe
|
दुर्बोधे
durbodhe
|
दुर्बोधाः
durbodhāḥ
|
Acusativo |
दुर्बोधाम्
durbodhām
|
दुर्बोधे
durbodhe
|
दुर्बोधाः
durbodhāḥ
|
Instrumental |
दुर्बोधया
durbodhayā
|
दुर्बोधाभ्याम्
durbodhābhyām
|
दुर्बोधाभिः
durbodhābhiḥ
|
Dativo |
दुर्बोधायै
durbodhāyai
|
दुर्बोधाभ्याम्
durbodhābhyām
|
दुर्बोधाभ्यः
durbodhābhyaḥ
|
Ablativo |
दुर्बोधायाः
durbodhāyāḥ
|
दुर्बोधाभ्याम्
durbodhābhyām
|
दुर्बोधाभ्यः
durbodhābhyaḥ
|
Genitivo |
दुर्बोधायाः
durbodhāyāḥ
|
दुर्बोधयोः
durbodhayoḥ
|
दुर्बोधानाम्
durbodhānām
|
Locativo |
दुर्बोधायाम्
durbodhāyām
|
दुर्बोधयोः
durbodhayoḥ
|
दुर्बोधासु
durbodhāsu
|