| Singular | Dual | Plural |
Nominative |
दुर्बोधपदभञ्जिका
durbodhapadabhañjikā
|
दुर्बोधपदभञ्जिके
durbodhapadabhañjike
|
दुर्बोधपदभञ्जिकाः
durbodhapadabhañjikāḥ
|
Vocative |
दुर्बोधपदभञ्जिके
durbodhapadabhañjike
|
दुर्बोधपदभञ्जिके
durbodhapadabhañjike
|
दुर्बोधपदभञ्जिकाः
durbodhapadabhañjikāḥ
|
Accusative |
दुर्बोधपदभञ्जिकाम्
durbodhapadabhañjikām
|
दुर्बोधपदभञ्जिके
durbodhapadabhañjike
|
दुर्बोधपदभञ्जिकाः
durbodhapadabhañjikāḥ
|
Instrumental |
दुर्बोधपदभञ्जिकया
durbodhapadabhañjikayā
|
दुर्बोधपदभञ्जिकाभ्याम्
durbodhapadabhañjikābhyām
|
दुर्बोधपदभञ्जिकाभिः
durbodhapadabhañjikābhiḥ
|
Dative |
दुर्बोधपदभञ्जिकायै
durbodhapadabhañjikāyai
|
दुर्बोधपदभञ्जिकाभ्याम्
durbodhapadabhañjikābhyām
|
दुर्बोधपदभञ्जिकाभ्यः
durbodhapadabhañjikābhyaḥ
|
Ablative |
दुर्बोधपदभञ्जिकायाः
durbodhapadabhañjikāyāḥ
|
दुर्बोधपदभञ्जिकाभ्याम्
durbodhapadabhañjikābhyām
|
दुर्बोधपदभञ्जिकाभ्यः
durbodhapadabhañjikābhyaḥ
|
Genitive |
दुर्बोधपदभञ्जिकायाः
durbodhapadabhañjikāyāḥ
|
दुर्बोधपदभञ्जिकयोः
durbodhapadabhañjikayoḥ
|
दुर्बोधपदभञ्जिकानाम्
durbodhapadabhañjikānām
|
Locative |
दुर्बोधपदभञ्जिकायाम्
durbodhapadabhañjikāyām
|
दुर्बोधपदभञ्जिकयोः
durbodhapadabhañjikayoḥ
|
दुर्बोधपदभञ्जिकासु
durbodhapadabhañjikāsu
|