Sanskrit tools

Sanskrit declension


Declension of दुर्बोधपदभञ्जिका durbodhapadabhañjikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बोधपदभञ्जिका durbodhapadabhañjikā
दुर्बोधपदभञ्जिके durbodhapadabhañjike
दुर्बोधपदभञ्जिकाः durbodhapadabhañjikāḥ
Vocative दुर्बोधपदभञ्जिके durbodhapadabhañjike
दुर्बोधपदभञ्जिके durbodhapadabhañjike
दुर्बोधपदभञ्जिकाः durbodhapadabhañjikāḥ
Accusative दुर्बोधपदभञ्जिकाम् durbodhapadabhañjikām
दुर्बोधपदभञ्जिके durbodhapadabhañjike
दुर्बोधपदभञ्जिकाः durbodhapadabhañjikāḥ
Instrumental दुर्बोधपदभञ्जिकया durbodhapadabhañjikayā
दुर्बोधपदभञ्जिकाभ्याम् durbodhapadabhañjikābhyām
दुर्बोधपदभञ्जिकाभिः durbodhapadabhañjikābhiḥ
Dative दुर्बोधपदभञ्जिकायै durbodhapadabhañjikāyai
दुर्बोधपदभञ्जिकाभ्याम् durbodhapadabhañjikābhyām
दुर्बोधपदभञ्जिकाभ्यः durbodhapadabhañjikābhyaḥ
Ablative दुर्बोधपदभञ्जिकायाः durbodhapadabhañjikāyāḥ
दुर्बोधपदभञ्जिकाभ्याम् durbodhapadabhañjikābhyām
दुर्बोधपदभञ्जिकाभ्यः durbodhapadabhañjikābhyaḥ
Genitive दुर्बोधपदभञ्जिकायाः durbodhapadabhañjikāyāḥ
दुर्बोधपदभञ्जिकयोः durbodhapadabhañjikayoḥ
दुर्बोधपदभञ्जिकानाम् durbodhapadabhañjikānām
Locative दुर्बोधपदभञ्जिकायाम् durbodhapadabhañjikāyām
दुर्बोधपदभञ्जिकयोः durbodhapadabhañjikayoḥ
दुर्बोधपदभञ्जिकासु durbodhapadabhañjikāsu