Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दुर्बोधपदभञ्जिका durbodhapadabhañjikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्बोधपदभञ्जिका durbodhapadabhañjikā
दुर्बोधपदभञ्जिके durbodhapadabhañjike
दुर्बोधपदभञ्जिकाः durbodhapadabhañjikāḥ
Vocativo दुर्बोधपदभञ्जिके durbodhapadabhañjike
दुर्बोधपदभञ्जिके durbodhapadabhañjike
दुर्बोधपदभञ्जिकाः durbodhapadabhañjikāḥ
Acusativo दुर्बोधपदभञ्जिकाम् durbodhapadabhañjikām
दुर्बोधपदभञ्जिके durbodhapadabhañjike
दुर्बोधपदभञ्जिकाः durbodhapadabhañjikāḥ
Instrumental दुर्बोधपदभञ्जिकया durbodhapadabhañjikayā
दुर्बोधपदभञ्जिकाभ्याम् durbodhapadabhañjikābhyām
दुर्बोधपदभञ्जिकाभिः durbodhapadabhañjikābhiḥ
Dativo दुर्बोधपदभञ्जिकायै durbodhapadabhañjikāyai
दुर्बोधपदभञ्जिकाभ्याम् durbodhapadabhañjikābhyām
दुर्बोधपदभञ्जिकाभ्यः durbodhapadabhañjikābhyaḥ
Ablativo दुर्बोधपदभञ्जिकायाः durbodhapadabhañjikāyāḥ
दुर्बोधपदभञ्जिकाभ्याम् durbodhapadabhañjikābhyām
दुर्बोधपदभञ्जिकाभ्यः durbodhapadabhañjikābhyaḥ
Genitivo दुर्बोधपदभञ्जिकायाः durbodhapadabhañjikāyāḥ
दुर्बोधपदभञ्जिकयोः durbodhapadabhañjikayoḥ
दुर्बोधपदभञ्जिकानाम् durbodhapadabhañjikānām
Locativo दुर्बोधपदभञ्जिकायाम् durbodhapadabhañjikāyām
दुर्बोधपदभञ्जिकयोः durbodhapadabhañjikayoḥ
दुर्बोधपदभञ्जिकासु durbodhapadabhañjikāsu