Sanskrit tools

Sanskrit declension


Declension of दुर्बोध्या durbodhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बोध्या durbodhyā
दुर्बोध्ये durbodhye
दुर्बोध्याः durbodhyāḥ
Vocative दुर्बोध्ये durbodhye
दुर्बोध्ये durbodhye
दुर्बोध्याः durbodhyāḥ
Accusative दुर्बोध्याम् durbodhyām
दुर्बोध्ये durbodhye
दुर्बोध्याः durbodhyāḥ
Instrumental दुर्बोध्यया durbodhyayā
दुर्बोध्याभ्याम् durbodhyābhyām
दुर्बोध्याभिः durbodhyābhiḥ
Dative दुर्बोध्यायै durbodhyāyai
दुर्बोध्याभ्याम् durbodhyābhyām
दुर्बोध्याभ्यः durbodhyābhyaḥ
Ablative दुर्बोध्यायाः durbodhyāyāḥ
दुर्बोध्याभ्याम् durbodhyābhyām
दुर्बोध्याभ्यः durbodhyābhyaḥ
Genitive दुर्बोध्यायाः durbodhyāyāḥ
दुर्बोध्ययोः durbodhyayoḥ
दुर्बोध्यानाम् durbodhyānām
Locative दुर्बोध्यायाम् durbodhyāyām
दुर्बोध्ययोः durbodhyayoḥ
दुर्बोध्यासु durbodhyāsu