| Singular | Dual | Plural |
Nominative |
दुर्बोध्या
durbodhyā
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्याः
durbodhyāḥ
|
Vocative |
दुर्बोध्ये
durbodhye
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्याः
durbodhyāḥ
|
Accusative |
दुर्बोध्याम्
durbodhyām
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्याः
durbodhyāḥ
|
Instrumental |
दुर्बोध्यया
durbodhyayā
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्याभिः
durbodhyābhiḥ
|
Dative |
दुर्बोध्यायै
durbodhyāyai
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्याभ्यः
durbodhyābhyaḥ
|
Ablative |
दुर्बोध्यायाः
durbodhyāyāḥ
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्याभ्यः
durbodhyābhyaḥ
|
Genitive |
दुर्बोध्यायाः
durbodhyāyāḥ
|
दुर्बोध्ययोः
durbodhyayoḥ
|
दुर्बोध्यानाम्
durbodhyānām
|
Locative |
दुर्बोध्यायाम्
durbodhyāyām
|
दुर्बोध्ययोः
durbodhyayoḥ
|
दुर्बोध्यासु
durbodhyāsu
|