| Singular | Dual | Plural |
Nominativo |
दुर्बोध्या
durbodhyā
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्याः
durbodhyāḥ
|
Vocativo |
दुर्बोध्ये
durbodhye
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्याः
durbodhyāḥ
|
Acusativo |
दुर्बोध्याम्
durbodhyām
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्याः
durbodhyāḥ
|
Instrumental |
दुर्बोध्यया
durbodhyayā
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्याभिः
durbodhyābhiḥ
|
Dativo |
दुर्बोध्यायै
durbodhyāyai
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्याभ्यः
durbodhyābhyaḥ
|
Ablativo |
दुर्बोध्यायाः
durbodhyāyāḥ
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्याभ्यः
durbodhyābhyaḥ
|
Genitivo |
दुर्बोध्यायाः
durbodhyāyāḥ
|
दुर्बोध्ययोः
durbodhyayoḥ
|
दुर्बोध्यानाम्
durbodhyānām
|
Locativo |
दुर्बोध्यायाम्
durbodhyāyām
|
दुर्बोध्ययोः
durbodhyayoḥ
|
दुर्बोध्यासु
durbodhyāsu
|