Sanskrit tools

Sanskrit declension


Declension of दुर्भरा durbharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भरा durbharā
दुर्भरे durbhare
दुर्भराः durbharāḥ
Vocative दुर्भरे durbhare
दुर्भरे durbhare
दुर्भराः durbharāḥ
Accusative दुर्भराम् durbharām
दुर्भरे durbhare
दुर्भराः durbharāḥ
Instrumental दुर्भरया durbharayā
दुर्भराभ्याम् durbharābhyām
दुर्भराभिः durbharābhiḥ
Dative दुर्भरायै durbharāyai
दुर्भराभ्याम् durbharābhyām
दुर्भराभ्यः durbharābhyaḥ
Ablative दुर्भरायाः durbharāyāḥ
दुर्भराभ्याम् durbharābhyām
दुर्भराभ्यः durbharābhyaḥ
Genitive दुर्भरायाः durbharāyāḥ
दुर्भरयोः durbharayoḥ
दुर्भराणाम् durbharāṇām
Locative दुर्भरायाम् durbharāyām
दुर्भरयोः durbharayoḥ
दुर्भरासु durbharāsu