Singular | Dual | Plural | |
Nominativo |
दुर्भरा
durbharā |
दुर्भरे
durbhare |
दुर्भराः
durbharāḥ |
Vocativo |
दुर्भरे
durbhare |
दुर्भरे
durbhare |
दुर्भराः
durbharāḥ |
Acusativo |
दुर्भराम्
durbharām |
दुर्भरे
durbhare |
दुर्भराः
durbharāḥ |
Instrumental |
दुर्भरया
durbharayā |
दुर्भराभ्याम्
durbharābhyām |
दुर्भराभिः
durbharābhiḥ |
Dativo |
दुर्भरायै
durbharāyai |
दुर्भराभ्याम्
durbharābhyām |
दुर्भराभ्यः
durbharābhyaḥ |
Ablativo |
दुर्भरायाः
durbharāyāḥ |
दुर्भराभ्याम्
durbharābhyām |
दुर्भराभ्यः
durbharābhyaḥ |
Genitivo |
दुर्भरायाः
durbharāyāḥ |
दुर्भरयोः
durbharayoḥ |
दुर्भराणाम्
durbharāṇām |
Locativo |
दुर्भरायाम्
durbharāyām |
दुर्भरयोः
durbharayoḥ |
दुर्भरासु
durbharāsu |