Sanskrit tools

Sanskrit declension


Declension of दुर्भाग्या durbhāgyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भाग्या durbhāgyā
दुर्भाग्ये durbhāgye
दुर्भाग्याः durbhāgyāḥ
Vocative दुर्भाग्ये durbhāgye
दुर्भाग्ये durbhāgye
दुर्भाग्याः durbhāgyāḥ
Accusative दुर्भाग्याम् durbhāgyām
दुर्भाग्ये durbhāgye
दुर्भाग्याः durbhāgyāḥ
Instrumental दुर्भाग्यया durbhāgyayā
दुर्भाग्याभ्याम् durbhāgyābhyām
दुर्भाग्याभिः durbhāgyābhiḥ
Dative दुर्भाग्यायै durbhāgyāyai
दुर्भाग्याभ्याम् durbhāgyābhyām
दुर्भाग्याभ्यः durbhāgyābhyaḥ
Ablative दुर्भाग्यायाः durbhāgyāyāḥ
दुर्भाग्याभ्याम् durbhāgyābhyām
दुर्भाग्याभ्यः durbhāgyābhyaḥ
Genitive दुर्भाग्यायाः durbhāgyāyāḥ
दुर्भाग्ययोः durbhāgyayoḥ
दुर्भाग्याणाम् durbhāgyāṇām
Locative दुर्भाग्यायाम् durbhāgyāyām
दुर्भाग्ययोः durbhāgyayoḥ
दुर्भाग्यासु durbhāgyāsu