Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्भाग्या durbhāgyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्भाग्या durbhāgyā
दुर्भाग्ये durbhāgye
दुर्भाग्याः durbhāgyāḥ
Vocativo दुर्भाग्ये durbhāgye
दुर्भाग्ये durbhāgye
दुर्भाग्याः durbhāgyāḥ
Acusativo दुर्भाग्याम् durbhāgyām
दुर्भाग्ये durbhāgye
दुर्भाग्याः durbhāgyāḥ
Instrumental दुर्भाग्यया durbhāgyayā
दुर्भाग्याभ्याम् durbhāgyābhyām
दुर्भाग्याभिः durbhāgyābhiḥ
Dativo दुर्भाग्यायै durbhāgyāyai
दुर्भाग्याभ्याम् durbhāgyābhyām
दुर्भाग्याभ्यः durbhāgyābhyaḥ
Ablativo दुर्भाग्यायाः durbhāgyāyāḥ
दुर्भाग्याभ्याम् durbhāgyābhyām
दुर्भाग्याभ्यः durbhāgyābhyaḥ
Genitivo दुर्भाग्यायाः durbhāgyāyāḥ
दुर्भाग्ययोः durbhāgyayoḥ
दुर्भाग्याणाम् durbhāgyāṇām
Locativo दुर्भाग्यायाम् durbhāgyāyām
दुर्भाग्ययोः durbhāgyayoḥ
दुर्भाग्यासु durbhāgyāsu