Sanskrit tools

Sanskrit declension


Declension of दुर्भाषिणी durbhāṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्भाषिणी durbhāṣiṇī
दुर्भाषिण्यौ durbhāṣiṇyau
दुर्भाषिण्यः durbhāṣiṇyaḥ
Vocative दुर्भाषिणि durbhāṣiṇi
दुर्भाषिण्यौ durbhāṣiṇyau
दुर्भाषिण्यः durbhāṣiṇyaḥ
Accusative दुर्भाषिणीम् durbhāṣiṇīm
दुर्भाषिण्यौ durbhāṣiṇyau
दुर्भाषिणीः durbhāṣiṇīḥ
Instrumental दुर्भाषिण्या durbhāṣiṇyā
दुर्भाषिणीभ्याम् durbhāṣiṇībhyām
दुर्भाषिणीभिः durbhāṣiṇībhiḥ
Dative दुर्भाषिण्यै durbhāṣiṇyai
दुर्भाषिणीभ्याम् durbhāṣiṇībhyām
दुर्भाषिणीभ्यः durbhāṣiṇībhyaḥ
Ablative दुर्भाषिण्याः durbhāṣiṇyāḥ
दुर्भाषिणीभ्याम् durbhāṣiṇībhyām
दुर्भाषिणीभ्यः durbhāṣiṇībhyaḥ
Genitive दुर्भाषिण्याः durbhāṣiṇyāḥ
दुर्भाषिण्योः durbhāṣiṇyoḥ
दुर्भाषिणीनाम् durbhāṣiṇīnām
Locative दुर्भाषिण्याम् durbhāṣiṇyām
दुर्भाषिण्योः durbhāṣiṇyoḥ
दुर्भाषिणीषु durbhāṣiṇīṣu