Sanskrit tools

Sanskrit declension


Declension of दुर्भिक्ष durbhikṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भिक्षम् durbhikṣam
दुर्भिक्षे durbhikṣe
दुर्भिक्षाणि durbhikṣāṇi
Vocative दुर्भिक्ष durbhikṣa
दुर्भिक्षे durbhikṣe
दुर्भिक्षाणि durbhikṣāṇi
Accusative दुर्भिक्षम् durbhikṣam
दुर्भिक्षे durbhikṣe
दुर्भिक्षाणि durbhikṣāṇi
Instrumental दुर्भिक्षेण durbhikṣeṇa
दुर्भिक्षाभ्याम् durbhikṣābhyām
दुर्भिक्षैः durbhikṣaiḥ
Dative दुर्भिक्षाय durbhikṣāya
दुर्भिक्षाभ्याम् durbhikṣābhyām
दुर्भिक्षेभ्यः durbhikṣebhyaḥ
Ablative दुर्भिक्षात् durbhikṣāt
दुर्भिक्षाभ्याम् durbhikṣābhyām
दुर्भिक्षेभ्यः durbhikṣebhyaḥ
Genitive दुर्भिक्षस्य durbhikṣasya
दुर्भिक्षयोः durbhikṣayoḥ
दुर्भिक्षाणाम् durbhikṣāṇām
Locative दुर्भिक्षे durbhikṣe
दुर्भिक्षयोः durbhikṣayoḥ
दुर्भिक्षेषु durbhikṣeṣu