| Singular | Dual | Plural |
Nominativo |
दुर्भिक्षम्
durbhikṣam
|
दुर्भिक्षे
durbhikṣe
|
दुर्भिक्षाणि
durbhikṣāṇi
|
Vocativo |
दुर्भिक्ष
durbhikṣa
|
दुर्भिक्षे
durbhikṣe
|
दुर्भिक्षाणि
durbhikṣāṇi
|
Acusativo |
दुर्भिक्षम्
durbhikṣam
|
दुर्भिक्षे
durbhikṣe
|
दुर्भिक्षाणि
durbhikṣāṇi
|
Instrumental |
दुर्भिक्षेण
durbhikṣeṇa
|
दुर्भिक्षाभ्याम्
durbhikṣābhyām
|
दुर्भिक्षैः
durbhikṣaiḥ
|
Dativo |
दुर्भिक्षाय
durbhikṣāya
|
दुर्भिक्षाभ्याम्
durbhikṣābhyām
|
दुर्भिक्षेभ्यः
durbhikṣebhyaḥ
|
Ablativo |
दुर्भिक्षात्
durbhikṣāt
|
दुर्भिक्षाभ्याम्
durbhikṣābhyām
|
दुर्भिक्षेभ्यः
durbhikṣebhyaḥ
|
Genitivo |
दुर्भिक्षस्य
durbhikṣasya
|
दुर्भिक्षयोः
durbhikṣayoḥ
|
दुर्भिक्षाणाम्
durbhikṣāṇām
|
Locativo |
दुर्भिक्षे
durbhikṣe
|
दुर्भिक्षयोः
durbhikṣayoḥ
|
दुर्भिक्षेषु
durbhikṣeṣu
|