Sanskrit tools

Sanskrit declension


Declension of दुर्भिक्षशमन durbhikṣaśamana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भिक्षशमनः durbhikṣaśamanaḥ
दुर्भिक्षशमनौ durbhikṣaśamanau
दुर्भिक्षशमनाः durbhikṣaśamanāḥ
Vocative दुर्भिक्षशमन durbhikṣaśamana
दुर्भिक्षशमनौ durbhikṣaśamanau
दुर्भिक्षशमनाः durbhikṣaśamanāḥ
Accusative दुर्भिक्षशमनम् durbhikṣaśamanam
दुर्भिक्षशमनौ durbhikṣaśamanau
दुर्भिक्षशमनान् durbhikṣaśamanān
Instrumental दुर्भिक्षशमनेन durbhikṣaśamanena
दुर्भिक्षशमनाभ्याम् durbhikṣaśamanābhyām
दुर्भिक्षशमनैः durbhikṣaśamanaiḥ
Dative दुर्भिक्षशमनाय durbhikṣaśamanāya
दुर्भिक्षशमनाभ्याम् durbhikṣaśamanābhyām
दुर्भिक्षशमनेभ्यः durbhikṣaśamanebhyaḥ
Ablative दुर्भिक्षशमनात् durbhikṣaśamanāt
दुर्भिक्षशमनाभ्याम् durbhikṣaśamanābhyām
दुर्भिक्षशमनेभ्यः durbhikṣaśamanebhyaḥ
Genitive दुर्भिक्षशमनस्य durbhikṣaśamanasya
दुर्भिक्षशमनयोः durbhikṣaśamanayoḥ
दुर्भिक्षशमनानाम् durbhikṣaśamanānām
Locative दुर्भिक्षशमने durbhikṣaśamane
दुर्भिक्षशमनयोः durbhikṣaśamanayoḥ
दुर्भिक्षशमनेषु durbhikṣaśamaneṣu