| Singular | Dual | Plural |
Nominative |
दुर्भिक्षशमनः
durbhikṣaśamanaḥ
|
दुर्भिक्षशमनौ
durbhikṣaśamanau
|
दुर्भिक्षशमनाः
durbhikṣaśamanāḥ
|
Vocative |
दुर्भिक्षशमन
durbhikṣaśamana
|
दुर्भिक्षशमनौ
durbhikṣaśamanau
|
दुर्भिक्षशमनाः
durbhikṣaśamanāḥ
|
Accusative |
दुर्भिक्षशमनम्
durbhikṣaśamanam
|
दुर्भिक्षशमनौ
durbhikṣaśamanau
|
दुर्भिक्षशमनान्
durbhikṣaśamanān
|
Instrumental |
दुर्भिक्षशमनेन
durbhikṣaśamanena
|
दुर्भिक्षशमनाभ्याम्
durbhikṣaśamanābhyām
|
दुर्भिक्षशमनैः
durbhikṣaśamanaiḥ
|
Dative |
दुर्भिक्षशमनाय
durbhikṣaśamanāya
|
दुर्भिक्षशमनाभ्याम्
durbhikṣaśamanābhyām
|
दुर्भिक्षशमनेभ्यः
durbhikṣaśamanebhyaḥ
|
Ablative |
दुर्भिक्षशमनात्
durbhikṣaśamanāt
|
दुर्भिक्षशमनाभ्याम्
durbhikṣaśamanābhyām
|
दुर्भिक्षशमनेभ्यः
durbhikṣaśamanebhyaḥ
|
Genitive |
दुर्भिक्षशमनस्य
durbhikṣaśamanasya
|
दुर्भिक्षशमनयोः
durbhikṣaśamanayoḥ
|
दुर्भिक्षशमनानाम्
durbhikṣaśamanānām
|
Locative |
दुर्भिक्षशमने
durbhikṣaśamane
|
दुर्भिक्षशमनयोः
durbhikṣaśamanayoḥ
|
दुर्भिक्षशमनेषु
durbhikṣaśamaneṣu
|