Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्भिक्षशमन durbhikṣaśamana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्भिक्षशमनः durbhikṣaśamanaḥ
दुर्भिक्षशमनौ durbhikṣaśamanau
दुर्भिक्षशमनाः durbhikṣaśamanāḥ
Vocativo दुर्भिक्षशमन durbhikṣaśamana
दुर्भिक्षशमनौ durbhikṣaśamanau
दुर्भिक्षशमनाः durbhikṣaśamanāḥ
Acusativo दुर्भिक्षशमनम् durbhikṣaśamanam
दुर्भिक्षशमनौ durbhikṣaśamanau
दुर्भिक्षशमनान् durbhikṣaśamanān
Instrumental दुर्भिक्षशमनेन durbhikṣaśamanena
दुर्भिक्षशमनाभ्याम् durbhikṣaśamanābhyām
दुर्भिक्षशमनैः durbhikṣaśamanaiḥ
Dativo दुर्भिक्षशमनाय durbhikṣaśamanāya
दुर्भिक्षशमनाभ्याम् durbhikṣaśamanābhyām
दुर्भिक्षशमनेभ्यः durbhikṣaśamanebhyaḥ
Ablativo दुर्भिक्षशमनात् durbhikṣaśamanāt
दुर्भिक्षशमनाभ्याम् durbhikṣaśamanābhyām
दुर्भिक्षशमनेभ्यः durbhikṣaśamanebhyaḥ
Genitivo दुर्भिक्षशमनस्य durbhikṣaśamanasya
दुर्भिक्षशमनयोः durbhikṣaśamanayoḥ
दुर्भिक्षशमनानाम् durbhikṣaśamanānām
Locativo दुर्भिक्षशमने durbhikṣaśamane
दुर्भिक्षशमनयोः durbhikṣaśamanayoḥ
दुर्भिक्षशमनेषु durbhikṣaśamaneṣu