Sanskrit tools

Sanskrit declension


Declension of दुर्भिदा durbhidā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भिदा durbhidā
दुर्भिदे durbhide
दुर्भिदाः durbhidāḥ
Vocative दुर्भिदे durbhide
दुर्भिदे durbhide
दुर्भिदाः durbhidāḥ
Accusative दुर्भिदाम् durbhidām
दुर्भिदे durbhide
दुर्भिदाः durbhidāḥ
Instrumental दुर्भिदया durbhidayā
दुर्भिदाभ्याम् durbhidābhyām
दुर्भिदाभिः durbhidābhiḥ
Dative दुर्भिदायै durbhidāyai
दुर्भिदाभ्याम् durbhidābhyām
दुर्भिदाभ्यः durbhidābhyaḥ
Ablative दुर्भिदायाः durbhidāyāḥ
दुर्भिदाभ्याम् durbhidābhyām
दुर्भिदाभ्यः durbhidābhyaḥ
Genitive दुर्भिदायाः durbhidāyāḥ
दुर्भिदयोः durbhidayoḥ
दुर्भिदानाम् durbhidānām
Locative दुर्भिदायाम् durbhidāyām
दुर्भिदयोः durbhidayoḥ
दुर्भिदासु durbhidāsu