| Singular | Dual | Plural |
Nominativo |
दुर्भिदा
durbhidā
|
दुर्भिदे
durbhide
|
दुर्भिदाः
durbhidāḥ
|
Vocativo |
दुर्भिदे
durbhide
|
दुर्भिदे
durbhide
|
दुर्भिदाः
durbhidāḥ
|
Acusativo |
दुर्भिदाम्
durbhidām
|
दुर्भिदे
durbhide
|
दुर्भिदाः
durbhidāḥ
|
Instrumental |
दुर्भिदया
durbhidayā
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदाभिः
durbhidābhiḥ
|
Dativo |
दुर्भिदायै
durbhidāyai
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदाभ्यः
durbhidābhyaḥ
|
Ablativo |
दुर्भिदायाः
durbhidāyāḥ
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदाभ्यः
durbhidābhyaḥ
|
Genitivo |
दुर्भिदायाः
durbhidāyāḥ
|
दुर्भिदयोः
durbhidayoḥ
|
दुर्भिदानाम्
durbhidānām
|
Locativo |
दुर्भिदायाम्
durbhidāyām
|
दुर्भिदयोः
durbhidayoḥ
|
दुर्भिदासु
durbhidāsu
|