Sanskrit tools

Sanskrit declension


Declension of दुर्भूत durbhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भूतम् durbhūtam
दुर्भूते durbhūte
दुर्भूतानि durbhūtāni
Vocative दुर्भूत durbhūta
दुर्भूते durbhūte
दुर्भूतानि durbhūtāni
Accusative दुर्भूतम् durbhūtam
दुर्भूते durbhūte
दुर्भूतानि durbhūtāni
Instrumental दुर्भूतेन durbhūtena
दुर्भूताभ्याम् durbhūtābhyām
दुर्भूतैः durbhūtaiḥ
Dative दुर्भूताय durbhūtāya
दुर्भूताभ्याम् durbhūtābhyām
दुर्भूतेभ्यः durbhūtebhyaḥ
Ablative दुर्भूतात् durbhūtāt
दुर्भूताभ्याम् durbhūtābhyām
दुर्भूतेभ्यः durbhūtebhyaḥ
Genitive दुर्भूतस्य durbhūtasya
दुर्भूतयोः durbhūtayoḥ
दुर्भूतानाम् durbhūtānām
Locative दुर्भूते durbhūte
दुर्भूतयोः durbhūtayoḥ
दुर्भूतेषु durbhūteṣu