| Singular | Dual | Plural |
Nominativo |
दुर्भूतम्
durbhūtam
|
दुर्भूते
durbhūte
|
दुर्भूतानि
durbhūtāni
|
Vocativo |
दुर्भूत
durbhūta
|
दुर्भूते
durbhūte
|
दुर्भूतानि
durbhūtāni
|
Acusativo |
दुर्भूतम्
durbhūtam
|
दुर्भूते
durbhūte
|
दुर्भूतानि
durbhūtāni
|
Instrumental |
दुर्भूतेन
durbhūtena
|
दुर्भूताभ्याम्
durbhūtābhyām
|
दुर्भूतैः
durbhūtaiḥ
|
Dativo |
दुर्भूताय
durbhūtāya
|
दुर्भूताभ्याम्
durbhūtābhyām
|
दुर्भूतेभ्यः
durbhūtebhyaḥ
|
Ablativo |
दुर्भूतात्
durbhūtāt
|
दुर्भूताभ्याम्
durbhūtābhyām
|
दुर्भूतेभ्यः
durbhūtebhyaḥ
|
Genitivo |
दुर्भूतस्य
durbhūtasya
|
दुर्भूतयोः
durbhūtayoḥ
|
दुर्भूतानाम्
durbhūtānām
|
Locativo |
दुर्भूते
durbhūte
|
दुर्भूतयोः
durbhūtayoḥ
|
दुर्भूतेषु
durbhūteṣu
|