Sanskrit tools

Sanskrit declension


Declension of दुर्भोगा durbhogā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भोगा durbhogā
दुर्भोगे durbhoge
दुर्भोगाः durbhogāḥ
Vocative दुर्भोगे durbhoge
दुर्भोगे durbhoge
दुर्भोगाः durbhogāḥ
Accusative दुर्भोगाम् durbhogām
दुर्भोगे durbhoge
दुर्भोगाः durbhogāḥ
Instrumental दुर्भोगया durbhogayā
दुर्भोगाभ्याम् durbhogābhyām
दुर्भोगाभिः durbhogābhiḥ
Dative दुर्भोगायै durbhogāyai
दुर्भोगाभ्याम् durbhogābhyām
दुर्भोगाभ्यः durbhogābhyaḥ
Ablative दुर्भोगायाः durbhogāyāḥ
दुर्भोगाभ्याम् durbhogābhyām
दुर्भोगाभ्यः durbhogābhyaḥ
Genitive दुर्भोगायाः durbhogāyāḥ
दुर्भोगयोः durbhogayoḥ
दुर्भोगाणाम् durbhogāṇām
Locative दुर्भोगायाम् durbhogāyām
दुर्भोगयोः durbhogayoḥ
दुर्भोगासु durbhogāsu