| Singular | Dual | Plural |
Nominativo |
दुर्भोगा
durbhogā
|
दुर्भोगे
durbhoge
|
दुर्भोगाः
durbhogāḥ
|
Vocativo |
दुर्भोगे
durbhoge
|
दुर्भोगे
durbhoge
|
दुर्भोगाः
durbhogāḥ
|
Acusativo |
दुर्भोगाम्
durbhogām
|
दुर्भोगे
durbhoge
|
दुर्भोगाः
durbhogāḥ
|
Instrumental |
दुर्भोगया
durbhogayā
|
दुर्भोगाभ्याम्
durbhogābhyām
|
दुर्भोगाभिः
durbhogābhiḥ
|
Dativo |
दुर्भोगायै
durbhogāyai
|
दुर्भोगाभ्याम्
durbhogābhyām
|
दुर्भोगाभ्यः
durbhogābhyaḥ
|
Ablativo |
दुर्भोगायाः
durbhogāyāḥ
|
दुर्भोगाभ्याम्
durbhogābhyām
|
दुर्भोगाभ्यः
durbhogābhyaḥ
|
Genitivo |
दुर्भोगायाः
durbhogāyāḥ
|
दुर्भोगयोः
durbhogayoḥ
|
दुर्भोगाणाम्
durbhogāṇām
|
Locativo |
दुर्भोगायाम्
durbhogāyām
|
दुर्भोगयोः
durbhogayoḥ
|
दुर्भोगासु
durbhogāsu
|