Sanskrit tools

Sanskrit declension


Declension of दुर्मदवीरमानिनी durmadavīramāninī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्मदवीरमानिनी durmadavīramāninī
दुर्मदवीरमानिन्यौ durmadavīramāninyau
दुर्मदवीरमानिन्यः durmadavīramāninyaḥ
Vocative दुर्मदवीरमानिनि durmadavīramānini
दुर्मदवीरमानिन्यौ durmadavīramāninyau
दुर्मदवीरमानिन्यः durmadavīramāninyaḥ
Accusative दुर्मदवीरमानिनीम् durmadavīramāninīm
दुर्मदवीरमानिन्यौ durmadavīramāninyau
दुर्मदवीरमानिनीः durmadavīramāninīḥ
Instrumental दुर्मदवीरमानिन्या durmadavīramāninyā
दुर्मदवीरमानिनीभ्याम् durmadavīramāninībhyām
दुर्मदवीरमानिनीभिः durmadavīramāninībhiḥ
Dative दुर्मदवीरमानिन्यै durmadavīramāninyai
दुर्मदवीरमानिनीभ्याम् durmadavīramāninībhyām
दुर्मदवीरमानिनीभ्यः durmadavīramāninībhyaḥ
Ablative दुर्मदवीरमानिन्याः durmadavīramāninyāḥ
दुर्मदवीरमानिनीभ्याम् durmadavīramāninībhyām
दुर्मदवीरमानिनीभ्यः durmadavīramāninībhyaḥ
Genitive दुर्मदवीरमानिन्याः durmadavīramāninyāḥ
दुर्मदवीरमानिन्योः durmadavīramāninyoḥ
दुर्मदवीरमानिनीनाम् durmadavīramāninīnām
Locative दुर्मदवीरमानिन्याम् durmadavīramāninyām
दुर्मदवीरमानिन्योः durmadavīramāninyoḥ
दुर्मदवीरमानिनीषु durmadavīramāninīṣu