Sanskrit tools

Sanskrit declension


Declension of दुर्मदान्ध durmadāndha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्मदान्धः durmadāndhaḥ
दुर्मदान्धौ durmadāndhau
दुर्मदान्धाः durmadāndhāḥ
Vocative दुर्मदान्ध durmadāndha
दुर्मदान्धौ durmadāndhau
दुर्मदान्धाः durmadāndhāḥ
Accusative दुर्मदान्धम् durmadāndham
दुर्मदान्धौ durmadāndhau
दुर्मदान्धान् durmadāndhān
Instrumental दुर्मदान्धेन durmadāndhena
दुर्मदान्धाभ्याम् durmadāndhābhyām
दुर्मदान्धैः durmadāndhaiḥ
Dative दुर्मदान्धाय durmadāndhāya
दुर्मदान्धाभ्याम् durmadāndhābhyām
दुर्मदान्धेभ्यः durmadāndhebhyaḥ
Ablative दुर्मदान्धात् durmadāndhāt
दुर्मदान्धाभ्याम् durmadāndhābhyām
दुर्मदान्धेभ्यः durmadāndhebhyaḥ
Genitive दुर्मदान्धस्य durmadāndhasya
दुर्मदान्धयोः durmadāndhayoḥ
दुर्मदान्धानाम् durmadāndhānām
Locative दुर्मदान्धे durmadāndhe
दुर्मदान्धयोः durmadāndhayoḥ
दुर्मदान्धेषु durmadāndheṣu