| Singular | Dual | Plural |
Nominativo |
दुर्मदान्धः
durmadāndhaḥ
|
दुर्मदान्धौ
durmadāndhau
|
दुर्मदान्धाः
durmadāndhāḥ
|
Vocativo |
दुर्मदान्ध
durmadāndha
|
दुर्मदान्धौ
durmadāndhau
|
दुर्मदान्धाः
durmadāndhāḥ
|
Acusativo |
दुर्मदान्धम्
durmadāndham
|
दुर्मदान्धौ
durmadāndhau
|
दुर्मदान्धान्
durmadāndhān
|
Instrumental |
दुर्मदान्धेन
durmadāndhena
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धैः
durmadāndhaiḥ
|
Dativo |
दुर्मदान्धाय
durmadāndhāya
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धेभ्यः
durmadāndhebhyaḥ
|
Ablativo |
दुर्मदान्धात्
durmadāndhāt
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धेभ्यः
durmadāndhebhyaḥ
|
Genitivo |
दुर्मदान्धस्य
durmadāndhasya
|
दुर्मदान्धयोः
durmadāndhayoḥ
|
दुर्मदान्धानाम्
durmadāndhānām
|
Locativo |
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धयोः
durmadāndhayoḥ
|
दुर्मदान्धेषु
durmadāndheṣu
|