| Singular | Dual | Plural |
Nominative |
दुर्मदान्धा
durmadāndhā
|
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धाः
durmadāndhāḥ
|
Vocative |
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धाः
durmadāndhāḥ
|
Accusative |
दुर्मदान्धाम्
durmadāndhām
|
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धाः
durmadāndhāḥ
|
Instrumental |
दुर्मदान्धया
durmadāndhayā
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धाभिः
durmadāndhābhiḥ
|
Dative |
दुर्मदान्धायै
durmadāndhāyai
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धाभ्यः
durmadāndhābhyaḥ
|
Ablative |
दुर्मदान्धायाः
durmadāndhāyāḥ
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धाभ्यः
durmadāndhābhyaḥ
|
Genitive |
दुर्मदान्धायाः
durmadāndhāyāḥ
|
दुर्मदान्धयोः
durmadāndhayoḥ
|
दुर्मदान्धानाम्
durmadāndhānām
|
Locative |
दुर्मदान्धायाम्
durmadāndhāyām
|
दुर्मदान्धयोः
durmadāndhayoḥ
|
दुर्मदान्धासु
durmadāndhāsu
|