Sanskrit tools

Sanskrit declension


Declension of दुर्मदान्धा durmadāndhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्मदान्धा durmadāndhā
दुर्मदान्धे durmadāndhe
दुर्मदान्धाः durmadāndhāḥ
Vocative दुर्मदान्धे durmadāndhe
दुर्मदान्धे durmadāndhe
दुर्मदान्धाः durmadāndhāḥ
Accusative दुर्मदान्धाम् durmadāndhām
दुर्मदान्धे durmadāndhe
दुर्मदान्धाः durmadāndhāḥ
Instrumental दुर्मदान्धया durmadāndhayā
दुर्मदान्धाभ्याम् durmadāndhābhyām
दुर्मदान्धाभिः durmadāndhābhiḥ
Dative दुर्मदान्धायै durmadāndhāyai
दुर्मदान्धाभ्याम् durmadāndhābhyām
दुर्मदान्धाभ्यः durmadāndhābhyaḥ
Ablative दुर्मदान्धायाः durmadāndhāyāḥ
दुर्मदान्धाभ्याम् durmadāndhābhyām
दुर्मदान्धाभ्यः durmadāndhābhyaḥ
Genitive दुर्मदान्धायाः durmadāndhāyāḥ
दुर्मदान्धयोः durmadāndhayoḥ
दुर्मदान्धानाम् durmadāndhānām
Locative दुर्मदान्धायाम् durmadāndhāyām
दुर्मदान्धयोः durmadāndhayoḥ
दुर्मदान्धासु durmadāndhāsu