| Singular | Dual | Plural |
Nominativo |
दुर्मदान्धा
durmadāndhā
|
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धाः
durmadāndhāḥ
|
Vocativo |
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धाः
durmadāndhāḥ
|
Acusativo |
दुर्मदान्धाम्
durmadāndhām
|
दुर्मदान्धे
durmadāndhe
|
दुर्मदान्धाः
durmadāndhāḥ
|
Instrumental |
दुर्मदान्धया
durmadāndhayā
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धाभिः
durmadāndhābhiḥ
|
Dativo |
दुर्मदान्धायै
durmadāndhāyai
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धाभ्यः
durmadāndhābhyaḥ
|
Ablativo |
दुर्मदान्धायाः
durmadāndhāyāḥ
|
दुर्मदान्धाभ्याम्
durmadāndhābhyām
|
दुर्मदान्धाभ्यः
durmadāndhābhyaḥ
|
Genitivo |
दुर्मदान्धायाः
durmadāndhāyāḥ
|
दुर्मदान्धयोः
durmadāndhayoḥ
|
दुर्मदान्धानाम्
durmadāndhānām
|
Locativo |
दुर्मदान्धायाम्
durmadāndhāyām
|
दुर्मदान्धयोः
durmadāndhayoḥ
|
दुर्मदान्धासु
durmadāndhāsu
|